Saturday, July 23, 2005

मेलन-बिन्दवाः

July 23 2005

उपस्थिताः - चारू-भगिनी, गोविन्द-महोदयः, विठ्ठल-महोदयः, शिवाजी, केदारः
अभ्यासवर्गस्य विचारः अभवत् |
- सन्चिकायाम् "संस्कृति-पूरकाः" विषयाः स्थापनीयाः |
- समय: अपि स्थापितः अस्ति - तस्य विचारः अपि भवतु |
- गीतानि कानि कानि ?
-- अवनितलम् |
-- एकः शृगालः |
-- विस्मृतभेदाः सन्तो |
-- वन्दे मातरम् |
-- मृदपि च चन्दनमस्मिन् देशे |
-- कृत्वा नवदृढ-सङ्कल्पम् |
- सम्भाषणं कथम् ?
-- सम्भाषणं आवश्यकम् | १५ निमिषाः एव पर्याप्ताः |
-- नूतन पाठा: ?
-- पुस्तकाधारेण मास्तु |
-- सम्भाषण-द्वारा एव | पुस्तकं मार्गदर्शनार्थम् | अभ्यासार्थम् |


- अभ्यासवर्ग-परीक्षा
- शिक्षकः कः भवितुम् अर्हति ?
- सञ्चिकार्थम् दिनाङ्कः ?


कार्याणि --
- केदारः ३० क्रियापदानि स्वीकरोतु -- तेषां द्वितीयं-कोष्टकं करोतु |
- कृष्णः ३० क्रियापदानि स्वीकरोतु -- तेषां द्वितीयं-कोष्टकं करोतु |
- केदारः अभ्यासवर्गे कथं भवति तत् वदति |

0 Comments:

Post a Comment

<< Home